Declension table of ?parāṅmukhabhūta

Deva

NeuterSingularDualPlural
Nominativeparāṅmukhabhūtam parāṅmukhabhūte parāṅmukhabhūtāni
Vocativeparāṅmukhabhūta parāṅmukhabhūte parāṅmukhabhūtāni
Accusativeparāṅmukhabhūtam parāṅmukhabhūte parāṅmukhabhūtāni
Instrumentalparāṅmukhabhūtena parāṅmukhabhūtābhyām parāṅmukhabhūtaiḥ
Dativeparāṅmukhabhūtāya parāṅmukhabhūtābhyām parāṅmukhabhūtebhyaḥ
Ablativeparāṅmukhabhūtāt parāṅmukhabhūtābhyām parāṅmukhabhūtebhyaḥ
Genitiveparāṅmukhabhūtasya parāṅmukhabhūtayoḥ parāṅmukhabhūtānām
Locativeparāṅmukhabhūte parāṅmukhabhūtayoḥ parāṅmukhabhūteṣu

Compound parāṅmukhabhūta -

Adverb -parāṅmukhabhūtam -parāṅmukhabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria