Declension table of parāṅmukha

Deva

NeuterSingularDualPlural
Nominativeparāṅmukham parāṅmukhe parāṅmukhāṇi
Vocativeparāṅmukha parāṅmukhe parāṅmukhāṇi
Accusativeparāṅmukham parāṅmukhe parāṅmukhāṇi
Instrumentalparāṅmukheṇa parāṅmukhābhyām parāṅmukhaiḥ
Dativeparāṅmukhāya parāṅmukhābhyām parāṅmukhebhyaḥ
Ablativeparāṅmukhāt parāṅmukhābhyām parāṅmukhebhyaḥ
Genitiveparāṅmukhasya parāṅmukhayoḥ parāṅmukhāṇām
Locativeparāṅmukhe parāṅmukhayoḥ parāṅmukheṣu

Compound parāṅmukha -

Adverb -parāṅmukham -parāṅmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria