Declension table of parāṅmukha

Deva

MasculineSingularDualPlural
Nominativeparāṅmukhaḥ parāṅmukhau parāṅmukhāḥ
Vocativeparāṅmukha parāṅmukhau parāṅmukhāḥ
Accusativeparāṅmukham parāṅmukhau parāṅmukhān
Instrumentalparāṅmukheṇa parāṅmukhābhyām parāṅmukhaiḥ parāṅmukhebhiḥ
Dativeparāṅmukhāya parāṅmukhābhyām parāṅmukhebhyaḥ
Ablativeparāṅmukhāt parāṅmukhābhyām parāṅmukhebhyaḥ
Genitiveparāṅmukhasya parāṅmukhayoḥ parāṅmukhāṇām
Locativeparāṅmukhe parāṅmukhayoḥ parāṅmukheṣu

Compound parāṅmukha -

Adverb -parāṅmukham -parāṅmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria