Declension table of ?parāṅmanasā

Deva

FeminineSingularDualPlural
Nominativeparāṅmanasā parāṅmanase parāṅmanasāḥ
Vocativeparāṅmanase parāṅmanase parāṅmanasāḥ
Accusativeparāṅmanasām parāṅmanase parāṅmanasāḥ
Instrumentalparāṅmanasayā parāṅmanasābhyām parāṅmanasābhiḥ
Dativeparāṅmanasāyai parāṅmanasābhyām parāṅmanasābhyaḥ
Ablativeparāṅmanasāyāḥ parāṅmanasābhyām parāṅmanasābhyaḥ
Genitiveparāṅmanasāyāḥ parāṅmanasayoḥ parāṅmanasānām
Locativeparāṅmanasāyām parāṅmanasayoḥ parāṅmanasāsu

Adverb -parāṅmanasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria