Declension table of ?parāṅgava

Deva

MasculineSingularDualPlural
Nominativeparāṅgavaḥ parāṅgavau parāṅgavāḥ
Vocativeparāṅgava parāṅgavau parāṅgavāḥ
Accusativeparāṅgavam parāṅgavau parāṅgavān
Instrumentalparāṅgaveṇa parāṅgavābhyām parāṅgavaiḥ parāṅgavebhiḥ
Dativeparāṅgavāya parāṅgavābhyām parāṅgavebhyaḥ
Ablativeparāṅgavāt parāṅgavābhyām parāṅgavebhyaḥ
Genitiveparāṅgavasya parāṅgavayoḥ parāṅgavāṇām
Locativeparāṅgave parāṅgavayoḥ parāṅgaveṣu

Compound parāṅgava -

Adverb -parāṅgavam -parāṅgavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria