Declension table of ?parāṅgada

Deva

MasculineSingularDualPlural
Nominativeparāṅgadaḥ parāṅgadau parāṅgadāḥ
Vocativeparāṅgada parāṅgadau parāṅgadāḥ
Accusativeparāṅgadam parāṅgadau parāṅgadān
Instrumentalparāṅgadena parāṅgadābhyām parāṅgadaiḥ parāṅgadebhiḥ
Dativeparāṅgadāya parāṅgadābhyām parāṅgadebhyaḥ
Ablativeparāṅgadāt parāṅgadābhyām parāṅgadebhyaḥ
Genitiveparāṅgadasya parāṅgadayoḥ parāṅgadānām
Locativeparāṅgade parāṅgadayoḥ parāṅgadeṣu

Compound parāṅgada -

Adverb -parāṅgadam -parāṅgadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria