Declension table of ?parāṅgadaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parāṅgadaḥ | parāṅgadau | parāṅgadāḥ |
Vocative | parāṅgada | parāṅgadau | parāṅgadāḥ |
Accusative | parāṅgadam | parāṅgadau | parāṅgadān |
Instrumental | parāṅgadena | parāṅgadābhyām | parāṅgadaiḥ parāṅgadebhiḥ |
Dative | parāṅgadāya | parāṅgadābhyām | parāṅgadebhyaḥ |
Ablative | parāṅgadāt | parāṅgadābhyām | parāṅgadebhyaḥ |
Genitive | parāṅgadasya | parāṅgadayoḥ | parāṅgadānām |
Locative | parāṅgade | parāṅgadayoḥ | parāṅgadeṣu |