Declension table of ?parāṅāvṛttā

Deva

FeminineSingularDualPlural
Nominativeparāṅāvṛttā parāṅāvṛtte parāṅāvṛttāḥ
Vocativeparāṅāvṛtte parāṅāvṛtte parāṅāvṛttāḥ
Accusativeparāṅāvṛttām parāṅāvṛtte parāṅāvṛttāḥ
Instrumentalparāṅāvṛttayā parāṅāvṛttābhyām parāṅāvṛttābhiḥ
Dativeparāṅāvṛttāyai parāṅāvṛttābhyām parāṅāvṛttābhyaḥ
Ablativeparāṅāvṛttāyāḥ parāṅāvṛttābhyām parāṅāvṛttābhyaḥ
Genitiveparāṅāvṛttāyāḥ parāṅāvṛttayoḥ parāṅāvṛttānām
Locativeparāṅāvṛttāyām parāṅāvṛttayoḥ parāṅāvṛttāsu

Adverb -parāṅāvṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria