Declension table of ?parāṅāvṛtta

Deva

MasculineSingularDualPlural
Nominativeparāṅāvṛttaḥ parāṅāvṛttau parāṅāvṛttāḥ
Vocativeparāṅāvṛtta parāṅāvṛttau parāṅāvṛttāḥ
Accusativeparāṅāvṛttam parāṅāvṛttau parāṅāvṛttān
Instrumentalparāṅāvṛttena parāṅāvṛttābhyām parāṅāvṛttaiḥ parāṅāvṛttebhiḥ
Dativeparāṅāvṛttāya parāṅāvṛttābhyām parāṅāvṛttebhyaḥ
Ablativeparāṅāvṛttāt parāṅāvṛttābhyām parāṅāvṛttebhyaḥ
Genitiveparāṅāvṛttasya parāṅāvṛttayoḥ parāṅāvṛttānām
Locativeparāṅāvṛtte parāṅāvṛttayoḥ parāṅāvṛtteṣu

Compound parāṅāvṛtta -

Adverb -parāṅāvṛttam -parāṅāvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria