Declension table of ?parādhi

Deva

MasculineSingularDualPlural
Nominativeparādhiḥ parādhī parādhayaḥ
Vocativeparādhe parādhī parādhayaḥ
Accusativeparādhim parādhī parādhīn
Instrumentalparādhinā parādhibhyām parādhibhiḥ
Dativeparādhaye parādhibhyām parādhibhyaḥ
Ablativeparādheḥ parādhibhyām parādhibhyaḥ
Genitiveparādheḥ parādhyoḥ parādhīnām
Locativeparādhau parādhyoḥ parādhiṣu

Compound parādhi -

Adverb -parādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria