Declension table of ?parādana

Deva

MasculineSingularDualPlural
Nominativeparādanaḥ parādanau parādanāḥ
Vocativeparādana parādanau parādanāḥ
Accusativeparādanam parādanau parādanān
Instrumentalparādanena parādanābhyām parādanaiḥ parādanebhiḥ
Dativeparādanāya parādanābhyām parādanebhyaḥ
Ablativeparādanāt parādanābhyām parādanebhyaḥ
Genitiveparādanasya parādanayoḥ parādanānām
Locativeparādane parādanayoḥ parādaneṣu

Compound parādana -

Adverb -parādanam -parādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria