Declension table of ?parādadi

Deva

MasculineSingularDualPlural
Nominativeparādadiḥ parādadī parādadayaḥ
Vocativeparādade parādadī parādadayaḥ
Accusativeparādadim parādadī parādadīn
Instrumentalparādadinā parādadibhyām parādadibhiḥ
Dativeparādadaye parādadibhyām parādadibhyaḥ
Ablativeparādadeḥ parādadibhyām parādadibhyaḥ
Genitiveparādadeḥ parādadyoḥ parādadīnām
Locativeparādadau parādadyoḥ parādadiṣu

Compound parādadi -

Adverb -parādadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria