Declension table of ?parācita

Deva

MasculineSingularDualPlural
Nominativeparācitaḥ parācitau parācitāḥ
Vocativeparācita parācitau parācitāḥ
Accusativeparācitam parācitau parācitān
Instrumentalparācitena parācitābhyām parācitaiḥ parācitebhiḥ
Dativeparācitāya parācitābhyām parācitebhyaḥ
Ablativeparācitāt parācitābhyām parācitebhyaḥ
Genitiveparācitasya parācitayoḥ parācitānām
Locativeparācite parācitayoḥ parāciteṣu

Compound parācita -

Adverb -parācitam -parācitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria