Declension table of ?parācīkarman

Deva

NeuterSingularDualPlural
Nominativeparācīkarma parācīkarmaṇī parācīkarmāṇi
Vocativeparācīkarman parācīkarma parācīkarmaṇī parācīkarmāṇi
Accusativeparācīkarma parācīkarmaṇī parācīkarmāṇi
Instrumentalparācīkarmaṇā parācīkarmabhyām parācīkarmabhiḥ
Dativeparācīkarmaṇe parācīkarmabhyām parācīkarmabhyaḥ
Ablativeparācīkarmaṇaḥ parācīkarmabhyām parācīkarmabhyaḥ
Genitiveparācīkarmaṇaḥ parācīkarmaṇoḥ parācīkarmaṇām
Locativeparācīkarmaṇi parācīkarmaṇoḥ parācīkarmasu

Compound parācīkarma -

Adverb -parācīkarma -parācīkarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria