Declension table of parābhūti

Deva

FeminineSingularDualPlural
Nominativeparābhūtiḥ parābhūtī parābhūtayaḥ
Vocativeparābhūte parābhūtī parābhūtayaḥ
Accusativeparābhūtim parābhūtī parābhūtīḥ
Instrumentalparābhūtyā parābhūtibhyām parābhūtibhiḥ
Dativeparābhūtyai parābhūtaye parābhūtibhyām parābhūtibhyaḥ
Ablativeparābhūtyāḥ parābhūteḥ parābhūtibhyām parābhūtibhyaḥ
Genitiveparābhūtyāḥ parābhūteḥ parābhūtyoḥ parābhūtīnām
Locativeparābhūtyām parābhūtau parābhūtyoḥ parābhūtiṣu

Compound parābhūti -

Adverb -parābhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria