Declension table of ?parābhavapada

Deva

NeuterSingularDualPlural
Nominativeparābhavapadam parābhavapade parābhavapadāni
Vocativeparābhavapada parābhavapade parābhavapadāni
Accusativeparābhavapadam parābhavapade parābhavapadāni
Instrumentalparābhavapadena parābhavapadābhyām parābhavapadaiḥ
Dativeparābhavapadāya parābhavapadābhyām parābhavapadebhyaḥ
Ablativeparābhavapadāt parābhavapadābhyām parābhavapadebhyaḥ
Genitiveparābhavapadasya parābhavapadayoḥ parābhavapadānām
Locativeparābhavapade parābhavapadayoḥ parābhavapadeṣu

Compound parābhavapada -

Adverb -parābhavapadam -parābhavapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria