Declension table of parābhava

Deva

MasculineSingularDualPlural
Nominativeparābhavaḥ parābhavau parābhavāḥ
Vocativeparābhava parābhavau parābhavāḥ
Accusativeparābhavam parābhavau parābhavān
Instrumentalparābhaveṇa parābhavābhyām parābhavaiḥ parābhavebhiḥ
Dativeparābhavāya parābhavābhyām parābhavebhyaḥ
Ablativeparābhavāt parābhavābhyām parābhavebhyaḥ
Genitiveparābhavasya parābhavayoḥ parābhavāṇām
Locativeparābhave parābhavayoḥ parābhaveṣu

Compound parābhava -

Adverb -parābhavam -parābhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria