Declension table of ?parābhāvuka

Deva

NeuterSingularDualPlural
Nominativeparābhāvukam parābhāvuke parābhāvukāṇi
Vocativeparābhāvuka parābhāvuke parābhāvukāṇi
Accusativeparābhāvukam parābhāvuke parābhāvukāṇi
Instrumentalparābhāvukeṇa parābhāvukābhyām parābhāvukaiḥ
Dativeparābhāvukāya parābhāvukābhyām parābhāvukebhyaḥ
Ablativeparābhāvukāt parābhāvukābhyām parābhāvukebhyaḥ
Genitiveparābhāvukasya parābhāvukayoḥ parābhāvukāṇām
Locativeparābhāvuke parābhāvukayoḥ parābhāvukeṣu

Compound parābhāvuka -

Adverb -parābhāvukam -parābhāvukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria