Declension table of ?parābhāva

Deva

MasculineSingularDualPlural
Nominativeparābhāvaḥ parābhāvau parābhāvāḥ
Vocativeparābhāva parābhāvau parābhāvāḥ
Accusativeparābhāvam parābhāvau parābhāvān
Instrumentalparābhāveṇa parābhāvābhyām parābhāvaiḥ parābhāvebhiḥ
Dativeparābhāvāya parābhāvābhyām parābhāvebhyaḥ
Ablativeparābhāvāt parābhāvābhyām parābhāvebhyaḥ
Genitiveparābhāvasya parābhāvayoḥ parābhāvāṇām
Locativeparābhāve parābhāvayoḥ parābhāveṣu

Compound parābhāva -

Adverb -parābhāvam -parābhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria