Declension table of ?parābhṛtā

Deva

FeminineSingularDualPlural
Nominativeparābhṛtā parābhṛte parābhṛtāḥ
Vocativeparābhṛte parābhṛte parābhṛtāḥ
Accusativeparābhṛtām parābhṛte parābhṛtāḥ
Instrumentalparābhṛtayā parābhṛtābhyām parābhṛtābhiḥ
Dativeparābhṛtāyai parābhṛtābhyām parābhṛtābhyaḥ
Ablativeparābhṛtāyāḥ parābhṛtābhyām parābhṛtābhyaḥ
Genitiveparābhṛtāyāḥ parābhṛtayoḥ parābhṛtānām
Locativeparābhṛtāyām parābhṛtayoḥ parābhṛtāsu

Adverb -parābhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria