Declension table of ?parābaba

Deva

NeuterSingularDualPlural
Nominativeparābabam parābabe parābabāṇi
Vocativeparābaba parābabe parābabāṇi
Accusativeparābabam parābabe parābabāṇi
Instrumentalparābabeṇa parābabābhyām parābabaiḥ
Dativeparābabāya parābabābhyām parābabebhyaḥ
Ablativeparābabāt parābabābhyām parābabebhyaḥ
Genitiveparābabasya parābabayoḥ parābabāṇām
Locativeparābabe parābabayoḥ parābabeṣu

Compound parābaba -

Adverb -parābabam -parābabāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria