Declension table of ?parāṇutti

Deva

FeminineSingularDualPlural
Nominativeparāṇuttiḥ parāṇuttī parāṇuttayaḥ
Vocativeparāṇutte parāṇuttī parāṇuttayaḥ
Accusativeparāṇuttim parāṇuttī parāṇuttīḥ
Instrumentalparāṇuttyā parāṇuttibhyām parāṇuttibhiḥ
Dativeparāṇuttyai parāṇuttaye parāṇuttibhyām parāṇuttibhyaḥ
Ablativeparāṇuttyāḥ parāṇutteḥ parāṇuttibhyām parāṇuttibhyaḥ
Genitiveparāṇuttyāḥ parāṇutteḥ parāṇuttyoḥ parāṇuttīnām
Locativeparāṇuttyām parāṇuttau parāṇuttyoḥ parāṇuttiṣu

Compound parāṇutti -

Adverb -parāṇutti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria