Declension table of ?para_ṛkśatagāthā

Deva

FeminineSingularDualPlural
Nominativepara_ṛkśatagāthā para_ṛkśatagāthe para_ṛkśatagāthāḥ
Vocativepara_ṛkśatagāthe para_ṛkśatagāthe para_ṛkśatagāthāḥ
Accusativepara_ṛkśatagāthām para_ṛkśatagāthe para_ṛkśatagāthāḥ
Instrumentalpara_ṛkśatagāthayā para_ṛkśatagāthābhyām para_ṛkśatagāthābhiḥ
Dativepara_ṛkśatagāthāyai para_ṛkśatagāthābhyām para_ṛkśatagāthābhyaḥ
Ablativepara_ṛkśatagāthāyāḥ para_ṛkśatagāthābhyām para_ṛkśatagāthābhyaḥ
Genitivepara_ṛkśatagāthāyāḥ para_ṛkśatagāthayoḥ para_ṛkśatagāthānām
Locativepara_ṛkśatagāthāyām para_ṛkśatagāthayoḥ para_ṛkśatagāthāsu

Adverb -para_ṛkśatagātham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria