Declension table of ?para_ṛkśatagāthaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | para_ṛkśatagāthaḥ | para_ṛkśatagāthau | para_ṛkśatagāthāḥ |
Vocative | para_ṛkśatagātha | para_ṛkśatagāthau | para_ṛkśatagāthāḥ |
Accusative | para_ṛkśatagātham | para_ṛkśatagāthau | para_ṛkśatagāthān |
Instrumental | para_ṛkśatagāthena | para_ṛkśatagāthābhyām | para_ṛkśatagāthaiḥ para_ṛkśatagāthebhiḥ |
Dative | para_ṛkśatagāthāya | para_ṛkśatagāthābhyām | para_ṛkśatagāthebhyaḥ |
Ablative | para_ṛkśatagāthāt | para_ṛkśatagāthābhyām | para_ṛkśatagāthebhyaḥ |
Genitive | para_ṛkśatagāthasya | para_ṛkśatagāthayoḥ | para_ṛkśatagāthānām |
Locative | para_ṛkśatagāthe | para_ṛkśatagāthayoḥ | para_ṛkśatagātheṣu |