Declension table of ?paraḥśatarggāthā

Deva

FeminineSingularDualPlural
Nominativeparaḥśatarggāthā paraḥśatarggāthe paraḥśatarggāthāḥ
Vocativeparaḥśatarggāthe paraḥśatarggāthe paraḥśatarggāthāḥ
Accusativeparaḥśatarggāthām paraḥśatarggāthe paraḥśatarggāthāḥ
Instrumentalparaḥśatarggāthayā paraḥśatarggāthābhyām paraḥśatarggāthābhiḥ
Dativeparaḥśatarggāthāyai paraḥśatarggāthābhyām paraḥśatarggāthābhyaḥ
Ablativeparaḥśatarggāthāyāḥ paraḥśatarggāthābhyām paraḥśatarggāthābhyaḥ
Genitiveparaḥśatarggāthāyāḥ paraḥśatarggāthayoḥ paraḥśatarggāthānām
Locativeparaḥśatarggāthāyām paraḥśatarggāthayoḥ paraḥśatarggāthāsu

Adverb -paraḥśatarggātham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria