Declension table of ?paraḥśata

Deva

NeuterSingularDualPlural
Nominativeparaḥśatam paraḥśate paraḥśatāni
Vocativeparaḥśata paraḥśate paraḥśatāni
Accusativeparaḥśatam paraḥśate paraḥśatāni
Instrumentalparaḥśatena paraḥśatābhyām paraḥśataiḥ
Dativeparaḥśatāya paraḥśatābhyām paraḥśatebhyaḥ
Ablativeparaḥśatāt paraḥśatābhyām paraḥśatebhyaḥ
Genitiveparaḥśatasya paraḥśatayoḥ paraḥśatānām
Locativeparaḥśate paraḥśatayoḥ paraḥśateṣu

Compound paraḥśata -

Adverb -paraḥśatam -paraḥśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria