Declension table of ?paraḥśataDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paraḥśataḥ | paraḥśatau | paraḥśatāḥ |
Vocative | paraḥśata | paraḥśatau | paraḥśatāḥ |
Accusative | paraḥśatam | paraḥśatau | paraḥśatān |
Instrumental | paraḥśatena | paraḥśatābhyām | paraḥśataiḥ paraḥśatebhiḥ |
Dative | paraḥśatāya | paraḥśatābhyām | paraḥśatebhyaḥ |
Ablative | paraḥśatāt | paraḥśatābhyām | paraḥśatebhyaḥ |
Genitive | paraḥśatasya | paraḥśatayoḥ | paraḥśatānām |
Locative | paraḥśate | paraḥśatayoḥ | paraḥśateṣu |