Declension table of ?paraḥsahasra

Deva

NeuterSingularDualPlural
Nominativeparaḥsahasram paraḥsahasre paraḥsahasrāṇi
Vocativeparaḥsahasra paraḥsahasre paraḥsahasrāṇi
Accusativeparaḥsahasram paraḥsahasre paraḥsahasrāṇi
Instrumentalparaḥsahasreṇa paraḥsahasrābhyām paraḥsahasraiḥ
Dativeparaḥsahasrāya paraḥsahasrābhyām paraḥsahasrebhyaḥ
Ablativeparaḥsahasrāt paraḥsahasrābhyām paraḥsahasrebhyaḥ
Genitiveparaḥsahasrasya paraḥsahasrayoḥ paraḥsahasrāṇām
Locativeparaḥsahasre paraḥsahasrayoḥ paraḥsahasreṣu

Compound paraḥsahasra -

Adverb -paraḥsahasram -paraḥsahasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria