Declension table of ?paraḥsahasra

Deva

MasculineSingularDualPlural
Nominativeparaḥsahasraḥ paraḥsahasrau paraḥsahasrāḥ
Vocativeparaḥsahasra paraḥsahasrau paraḥsahasrāḥ
Accusativeparaḥsahasram paraḥsahasrau paraḥsahasrān
Instrumentalparaḥsahasreṇa paraḥsahasrābhyām paraḥsahasraiḥ paraḥsahasrebhiḥ
Dativeparaḥsahasrāya paraḥsahasrābhyām paraḥsahasrebhyaḥ
Ablativeparaḥsahasrāt paraḥsahasrābhyām paraḥsahasrebhyaḥ
Genitiveparaḥsahasrasya paraḥsahasrayoḥ paraḥsahasrāṇām
Locativeparaḥsahasre paraḥsahasrayoḥ paraḥsahasreṣu

Compound paraḥsahasra -

Adverb -paraḥsahasram -paraḥsahasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria