Declension table of ?paraḥsāmanā

Deva

FeminineSingularDualPlural
Nominativeparaḥsāmanā paraḥsāmane paraḥsāmanāḥ
Vocativeparaḥsāmane paraḥsāmane paraḥsāmanāḥ
Accusativeparaḥsāmanām paraḥsāmane paraḥsāmanāḥ
Instrumentalparaḥsāmanayā paraḥsāmanābhyām paraḥsāmanābhiḥ
Dativeparaḥsāmanāyai paraḥsāmanābhyām paraḥsāmanābhyaḥ
Ablativeparaḥsāmanāyāḥ paraḥsāmanābhyām paraḥsāmanābhyaḥ
Genitiveparaḥsāmanāyāḥ paraḥsāmanayoḥ paraḥsāmanānām
Locativeparaḥsāmanāyām paraḥsāmanayoḥ paraḥsāmanāsu

Adverb -paraḥsāmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria