Declension table of ?paraḥsāman

Deva

NeuterSingularDualPlural
Nominativeparaḥsāma paraḥsāmnī paraḥsāmāni
Vocativeparaḥsāman paraḥsāma paraḥsāmnī paraḥsāmāni
Accusativeparaḥsāma paraḥsāmnī paraḥsāmāni
Instrumentalparaḥsāmnā paraḥsāmabhyām paraḥsāmabhiḥ
Dativeparaḥsāmne paraḥsāmabhyām paraḥsāmabhyaḥ
Ablativeparaḥsāmnaḥ paraḥsāmabhyām paraḥsāmabhyaḥ
Genitiveparaḥsāmnaḥ paraḥsāmnoḥ paraḥsāmnām
Locativeparaḥsāmni paraḥsāmani paraḥsāmnoḥ paraḥsāmasu

Compound paraḥsāma -

Adverb -paraḥsāma -paraḥsāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria