Declension table of ?paraḥsāman

Deva

MasculineSingularDualPlural
Nominativeparaḥsāmā paraḥsāmānau paraḥsāmānaḥ
Vocativeparaḥsāman paraḥsāmānau paraḥsāmānaḥ
Accusativeparaḥsāmānam paraḥsāmānau paraḥsāmnaḥ
Instrumentalparaḥsāmnā paraḥsāmabhyām paraḥsāmabhiḥ
Dativeparaḥsāmne paraḥsāmabhyām paraḥsāmabhyaḥ
Ablativeparaḥsāmnaḥ paraḥsāmabhyām paraḥsāmabhyaḥ
Genitiveparaḥsāmnaḥ paraḥsāmnoḥ paraḥsāmnām
Locativeparaḥsāmni paraḥsāmani paraḥsāmnoḥ paraḥsāmasu

Compound paraḥsāma -

Adverb -paraḥsāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria