Declension table of ?paraḥpuruṣa

Deva

MasculineSingularDualPlural
Nominativeparaḥpuruṣaḥ paraḥpuruṣau paraḥpuruṣāḥ
Vocativeparaḥpuruṣa paraḥpuruṣau paraḥpuruṣāḥ
Accusativeparaḥpuruṣam paraḥpuruṣau paraḥpuruṣān
Instrumentalparaḥpuruṣeṇa paraḥpuruṣābhyām paraḥpuruṣaiḥ paraḥpuruṣebhiḥ
Dativeparaḥpuruṣāya paraḥpuruṣābhyām paraḥpuruṣebhyaḥ
Ablativeparaḥpuruṣāt paraḥpuruṣābhyām paraḥpuruṣebhyaḥ
Genitiveparaḥpuruṣasya paraḥpuruṣayoḥ paraḥpuruṣāṇām
Locativeparaḥpuruṣe paraḥpuruṣayoḥ paraḥpuruṣeṣu

Compound paraḥpuruṣa -

Adverb -paraḥpuruṣam -paraḥpuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria