Declension table of ?paraḥpuṃsā

Deva

FeminineSingularDualPlural
Nominativeparaḥpuṃsā paraḥpuṃse paraḥpuṃsāḥ
Vocativeparaḥpuṃse paraḥpuṃse paraḥpuṃsāḥ
Accusativeparaḥpuṃsām paraḥpuṃse paraḥpuṃsāḥ
Instrumentalparaḥpuṃsayā paraḥpuṃsābhyām paraḥpuṃsābhiḥ
Dativeparaḥpuṃsāyai paraḥpuṃsābhyām paraḥpuṃsābhyaḥ
Ablativeparaḥpuṃsāyāḥ paraḥpuṃsābhyām paraḥpuṃsābhyaḥ
Genitiveparaḥpuṃsāyāḥ paraḥpuṃsayoḥ paraḥpuṃsānām
Locativeparaḥpuṃsāyām paraḥpuṃsayoḥ paraḥpuṃsāsu

Adverb -paraḥpuṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria