Declension table of ?paraḥkṛṣṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | paraḥkṛṣṇam | paraḥkṛṣṇe | paraḥkṛṣṇāni |
Vocative | paraḥkṛṣṇa | paraḥkṛṣṇe | paraḥkṛṣṇāni |
Accusative | paraḥkṛṣṇam | paraḥkṛṣṇe | paraḥkṛṣṇāni |
Instrumental | paraḥkṛṣṇena | paraḥkṛṣṇābhyām | paraḥkṛṣṇaiḥ |
Dative | paraḥkṛṣṇāya | paraḥkṛṣṇābhyām | paraḥkṛṣṇebhyaḥ |
Ablative | paraḥkṛṣṇāt | paraḥkṛṣṇābhyām | paraḥkṛṣṇebhyaḥ |
Genitive | paraḥkṛṣṇasya | paraḥkṛṣṇayoḥ | paraḥkṛṣṇānām |
Locative | paraḥkṛṣṇe | paraḥkṛṣṇayoḥ | paraḥkṛṣṇeṣu |