Declension table of ?paraḥkṛṣṇa

Deva

NeuterSingularDualPlural
Nominativeparaḥkṛṣṇam paraḥkṛṣṇe paraḥkṛṣṇāni
Vocativeparaḥkṛṣṇa paraḥkṛṣṇe paraḥkṛṣṇāni
Accusativeparaḥkṛṣṇam paraḥkṛṣṇe paraḥkṛṣṇāni
Instrumentalparaḥkṛṣṇena paraḥkṛṣṇābhyām paraḥkṛṣṇaiḥ
Dativeparaḥkṛṣṇāya paraḥkṛṣṇābhyām paraḥkṛṣṇebhyaḥ
Ablativeparaḥkṛṣṇāt paraḥkṛṣṇābhyām paraḥkṛṣṇebhyaḥ
Genitiveparaḥkṛṣṇasya paraḥkṛṣṇayoḥ paraḥkṛṣṇānām
Locativeparaḥkṛṣṇe paraḥkṛṣṇayoḥ paraḥkṛṣṇeṣu

Compound paraḥkṛṣṇa -

Adverb -paraḥkṛṣṇam -paraḥkṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria