Declension table of ?paraḥṣaṣṭa

Deva

MasculineSingularDualPlural
Nominativeparaḥṣaṣṭaḥ paraḥṣaṣṭau paraḥṣaṣṭāḥ
Vocativeparaḥṣaṣṭa paraḥṣaṣṭau paraḥṣaṣṭāḥ
Accusativeparaḥṣaṣṭam paraḥṣaṣṭau paraḥṣaṣṭān
Instrumentalparaḥṣaṣṭena paraḥṣaṣṭābhyām paraḥṣaṣṭaiḥ paraḥṣaṣṭebhiḥ
Dativeparaḥṣaṣṭāya paraḥṣaṣṭābhyām paraḥṣaṣṭebhyaḥ
Ablativeparaḥṣaṣṭāt paraḥṣaṣṭābhyām paraḥṣaṣṭebhyaḥ
Genitiveparaḥṣaṣṭasya paraḥṣaṣṭayoḥ paraḥṣaṣṭānām
Locativeparaḥṣaṣṭe paraḥṣaṣṭayoḥ paraḥṣaṣṭeṣu

Compound paraḥṣaṣṭa -

Adverb -paraḥṣaṣṭam -paraḥṣaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria