Declension table of ?parṣadvalā

Deva

FeminineSingularDualPlural
Nominativeparṣadvalā parṣadvale parṣadvalāḥ
Vocativeparṣadvale parṣadvale parṣadvalāḥ
Accusativeparṣadvalām parṣadvale parṣadvalāḥ
Instrumentalparṣadvalayā parṣadvalābhyām parṣadvalābhiḥ
Dativeparṣadvalāyai parṣadvalābhyām parṣadvalābhyaḥ
Ablativeparṣadvalāyāḥ parṣadvalābhyām parṣadvalābhyaḥ
Genitiveparṣadvalāyāḥ parṣadvalayoḥ parṣadvalānām
Locativeparṣadvalāyām parṣadvalayoḥ parṣadvalāsu

Adverb -parṣadvalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria