Declension table of ?parṣadvala

Deva

NeuterSingularDualPlural
Nominativeparṣadvalam parṣadvale parṣadvalāni
Vocativeparṣadvala parṣadvale parṣadvalāni
Accusativeparṣadvalam parṣadvale parṣadvalāni
Instrumentalparṣadvalena parṣadvalābhyām parṣadvalaiḥ
Dativeparṣadvalāya parṣadvalābhyām parṣadvalebhyaḥ
Ablativeparṣadvalāt parṣadvalābhyām parṣadvalebhyaḥ
Genitiveparṣadvalasya parṣadvalayoḥ parṣadvalānām
Locativeparṣadvale parṣadvalayoḥ parṣadvaleṣu

Compound parṣadvala -

Adverb -parṣadvalam -parṣadvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria