Declension table of ?parṣadvala

Deva

MasculineSingularDualPlural
Nominativeparṣadvalaḥ parṣadvalau parṣadvalāḥ
Vocativeparṣadvala parṣadvalau parṣadvalāḥ
Accusativeparṣadvalam parṣadvalau parṣadvalān
Instrumentalparṣadvalena parṣadvalābhyām parṣadvalaiḥ parṣadvalebhiḥ
Dativeparṣadvalāya parṣadvalābhyām parṣadvalebhyaḥ
Ablativeparṣadvalāt parṣadvalābhyām parṣadvalebhyaḥ
Genitiveparṣadvalasya parṣadvalayoḥ parṣadvalānām
Locativeparṣadvale parṣadvalayoḥ parṣadvaleṣu

Compound parṣadvala -

Adverb -parṣadvalam -parṣadvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria