Declension table of ?parṇila

Deva

MasculineSingularDualPlural
Nominativeparṇilaḥ parṇilau parṇilāḥ
Vocativeparṇila parṇilau parṇilāḥ
Accusativeparṇilam parṇilau parṇilān
Instrumentalparṇilena parṇilābhyām parṇilaiḥ parṇilebhiḥ
Dativeparṇilāya parṇilābhyām parṇilebhyaḥ
Ablativeparṇilāt parṇilābhyām parṇilebhyaḥ
Genitiveparṇilasya parṇilayoḥ parṇilānām
Locativeparṇile parṇilayoḥ parṇileṣu

Compound parṇila -

Adverb -parṇilam -parṇilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria