Declension table of ?parṇika

Deva

NeuterSingularDualPlural
Nominativeparṇikam parṇike parṇikāni
Vocativeparṇika parṇike parṇikāni
Accusativeparṇikam parṇike parṇikāni
Instrumentalparṇikena parṇikābhyām parṇikaiḥ
Dativeparṇikāya parṇikābhyām parṇikebhyaḥ
Ablativeparṇikāt parṇikābhyām parṇikebhyaḥ
Genitiveparṇikasya parṇikayoḥ parṇikānām
Locativeparṇike parṇikayoḥ parṇikeṣu

Compound parṇika -

Adverb -parṇikam -parṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria