Declension table of ?parṇaśuṣā

Deva

FeminineSingularDualPlural
Nominativeparṇaśuṣā parṇaśuṣe parṇaśuṣāḥ
Vocativeparṇaśuṣe parṇaśuṣe parṇaśuṣāḥ
Accusativeparṇaśuṣām parṇaśuṣe parṇaśuṣāḥ
Instrumentalparṇaśuṣayā parṇaśuṣābhyām parṇaśuṣābhiḥ
Dativeparṇaśuṣāyai parṇaśuṣābhyām parṇaśuṣābhyaḥ
Ablativeparṇaśuṣāyāḥ parṇaśuṣābhyām parṇaśuṣābhyaḥ
Genitiveparṇaśuṣāyāḥ parṇaśuṣayoḥ parṇaśuṣāṇām
Locativeparṇaśuṣāyām parṇaśuṣayoḥ parṇaśuṣāsu

Adverb -parṇaśuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria