Declension table of ?parṇaśabda

Deva

MasculineSingularDualPlural
Nominativeparṇaśabdaḥ parṇaśabdau parṇaśabdāḥ
Vocativeparṇaśabda parṇaśabdau parṇaśabdāḥ
Accusativeparṇaśabdam parṇaśabdau parṇaśabdān
Instrumentalparṇaśabdena parṇaśabdābhyām parṇaśabdaiḥ parṇaśabdebhiḥ
Dativeparṇaśabdāya parṇaśabdābhyām parṇaśabdebhyaḥ
Ablativeparṇaśabdāt parṇaśabdābhyām parṇaśabdebhyaḥ
Genitiveparṇaśabdasya parṇaśabdayoḥ parṇaśabdānām
Locativeparṇaśabde parṇaśabdayoḥ parṇaśabdeṣu

Compound parṇaśabda -

Adverb -parṇaśabdam -parṇaśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria