Declension table of ?parṇaśāda

Deva

MasculineSingularDualPlural
Nominativeparṇaśādaḥ parṇaśādau parṇaśādāḥ
Vocativeparṇaśāda parṇaśādau parṇaśādāḥ
Accusativeparṇaśādam parṇaśādau parṇaśādān
Instrumentalparṇaśādena parṇaśādābhyām parṇaśādaiḥ parṇaśādebhiḥ
Dativeparṇaśādāya parṇaśādābhyām parṇaśādebhyaḥ
Ablativeparṇaśādāt parṇaśādābhyām parṇaśādebhyaḥ
Genitiveparṇaśādasya parṇaśādayoḥ parṇaśādānām
Locativeparṇaśāde parṇaśādayoḥ parṇaśādeṣu

Compound parṇaśāda -

Adverb -parṇaśādam -parṇaśādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria