Declension table of ?parṇavilāsinī

Deva

FeminineSingularDualPlural
Nominativeparṇavilāsinī parṇavilāsinyau parṇavilāsinyaḥ
Vocativeparṇavilāsini parṇavilāsinyau parṇavilāsinyaḥ
Accusativeparṇavilāsinīm parṇavilāsinyau parṇavilāsinīḥ
Instrumentalparṇavilāsinyā parṇavilāsinībhyām parṇavilāsinībhiḥ
Dativeparṇavilāsinyai parṇavilāsinībhyām parṇavilāsinībhyaḥ
Ablativeparṇavilāsinyāḥ parṇavilāsinībhyām parṇavilāsinībhyaḥ
Genitiveparṇavilāsinyāḥ parṇavilāsinyoḥ parṇavilāsinīnām
Locativeparṇavilāsinyām parṇavilāsinyoḥ parṇavilāsinīṣu

Compound parṇavilāsini - parṇavilāsinī -

Adverb -parṇavilāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria