Declension table of ?parṇavalka

Deva

MasculineSingularDualPlural
Nominativeparṇavalkaḥ parṇavalkau parṇavalkāḥ
Vocativeparṇavalka parṇavalkau parṇavalkāḥ
Accusativeparṇavalkam parṇavalkau parṇavalkān
Instrumentalparṇavalkena parṇavalkābhyām parṇavalkaiḥ parṇavalkebhiḥ
Dativeparṇavalkāya parṇavalkābhyām parṇavalkebhyaḥ
Ablativeparṇavalkāt parṇavalkābhyām parṇavalkebhyaḥ
Genitiveparṇavalkasya parṇavalkayoḥ parṇavalkānām
Locativeparṇavalke parṇavalkayoḥ parṇavalkeṣu

Compound parṇavalka -

Adverb -parṇavalkam -parṇavalkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria