Declension table of ?parṇavādya

Deva

NeuterSingularDualPlural
Nominativeparṇavādyam parṇavādye parṇavādyāni
Vocativeparṇavādya parṇavādye parṇavādyāni
Accusativeparṇavādyam parṇavādye parṇavādyāni
Instrumentalparṇavādyena parṇavādyābhyām parṇavādyaiḥ
Dativeparṇavādyāya parṇavādyābhyām parṇavādyebhyaḥ
Ablativeparṇavādyāt parṇavādyābhyām parṇavādyebhyaḥ
Genitiveparṇavādyasya parṇavādyayoḥ parṇavādyānām
Locativeparṇavādye parṇavādyayoḥ parṇavādyeṣu

Compound parṇavādya -

Adverb -parṇavādyam -parṇavādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria