Declension table of ?parṇapuruṣa

Deva

MasculineSingularDualPlural
Nominativeparṇapuruṣaḥ parṇapuruṣau parṇapuruṣāḥ
Vocativeparṇapuruṣa parṇapuruṣau parṇapuruṣāḥ
Accusativeparṇapuruṣam parṇapuruṣau parṇapuruṣān
Instrumentalparṇapuruṣeṇa parṇapuruṣābhyām parṇapuruṣaiḥ parṇapuruṣebhiḥ
Dativeparṇapuruṣāya parṇapuruṣābhyām parṇapuruṣebhyaḥ
Ablativeparṇapuruṣāt parṇapuruṣābhyām parṇapuruṣebhyaḥ
Genitiveparṇapuruṣasya parṇapuruṣayoḥ parṇapuruṣāṇām
Locativeparṇapuruṣe parṇapuruṣayoḥ parṇapuruṣeṣu

Compound parṇapuruṣa -

Adverb -parṇapuruṣam -parṇapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria