Declension table of ?parṇapuṭa

Deva

MasculineSingularDualPlural
Nominativeparṇapuṭaḥ parṇapuṭau parṇapuṭāḥ
Vocativeparṇapuṭa parṇapuṭau parṇapuṭāḥ
Accusativeparṇapuṭam parṇapuṭau parṇapuṭān
Instrumentalparṇapuṭena parṇapuṭābhyām parṇapuṭaiḥ parṇapuṭebhiḥ
Dativeparṇapuṭāya parṇapuṭābhyām parṇapuṭebhyaḥ
Ablativeparṇapuṭāt parṇapuṭābhyām parṇapuṭebhyaḥ
Genitiveparṇapuṭasya parṇapuṭayoḥ parṇapuṭānām
Locativeparṇapuṭe parṇapuṭayoḥ parṇapuṭeṣu

Compound parṇapuṭa -

Adverb -parṇapuṭam -parṇapuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria