Declension table of ?parṇamayītva

Deva

NeuterSingularDualPlural
Nominativeparṇamayītvam parṇamayītve parṇamayītvāni
Vocativeparṇamayītva parṇamayītve parṇamayītvāni
Accusativeparṇamayītvam parṇamayītve parṇamayītvāni
Instrumentalparṇamayītvena parṇamayītvābhyām parṇamayītvaiḥ
Dativeparṇamayītvāya parṇamayītvābhyām parṇamayītvebhyaḥ
Ablativeparṇamayītvāt parṇamayītvābhyām parṇamayītvebhyaḥ
Genitiveparṇamayītvasya parṇamayītvayoḥ parṇamayītvānām
Locativeparṇamayītve parṇamayītvayoḥ parṇamayītveṣu

Compound parṇamayītva -

Adverb -parṇamayītvam -parṇamayītvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria