Declension table of ?parṇalībhūtā

Deva

FeminineSingularDualPlural
Nominativeparṇalībhūtā parṇalībhūte parṇalībhūtāḥ
Vocativeparṇalībhūte parṇalībhūte parṇalībhūtāḥ
Accusativeparṇalībhūtām parṇalībhūte parṇalībhūtāḥ
Instrumentalparṇalībhūtayā parṇalībhūtābhyām parṇalībhūtābhiḥ
Dativeparṇalībhūtāyai parṇalībhūtābhyām parṇalībhūtābhyaḥ
Ablativeparṇalībhūtāyāḥ parṇalībhūtābhyām parṇalībhūtābhyaḥ
Genitiveparṇalībhūtāyāḥ parṇalībhūtayoḥ parṇalībhūtānām
Locativeparṇalībhūtāyām parṇalībhūtayoḥ parṇalībhūtāsu

Adverb -parṇalībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria